B 197-24 Vighnaharaṇabalyarcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 197/24
Title: Vighnaharaṇabalyarcanavidhi
Dimensions: 14.5 x 7.5 cm x 43 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/47
Remarks:


Reel No. B 197-24 Inventory No. 87003

Title Vighnaharaṇabalividhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 14.5 x 7.5 cm

Folios 40

Lines per Folio 5

Place of Deposit NAK

Accession No. 3/47

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurupādukābhyāṃ namaḥ ||

śrīmahāga(2)ṇeśāya namaḥ ||

vighniharabalyārccanavidhi likhya(3)te || ||

yajamānana puṣpabhājana ||

oṃ adyādi || vā(4)kya || śrīsaṃvarttā || vedesadā || siddhir astu ||

tritatva(5) ācamana ||

oṃ adyādi || vākya || sūryyārgha || varṇṇāntaṃbhyā(exp. 4t1)di || ||

guru namaskāraḥ || batīsīnyāsa || jalapā(2)tra pūjā || arghapātra pūjā ||

bhūtaśuddhi || ātmapūjā (3) || śrīsaṃvarttā āvāhana || ||

atha pañcabaliṃ dadyā(4)t || balipāta 3 || (exps. 3b, ll. 1-4t4)

End

thāyayā anukrama(exp. 40b1)na mālakostā upala dayakaṃ bali biya || || (2)

yādṛśaṃ (!) puṣṭakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā |

ya(3)di suddham asuddhaṃ vā, mama doṣo na dīyate || || (4)

rudrabali mahānaivedya yāṅāyā vighnaharaṇa ba(5)li thva saṃphuli juroṃ || || (exp. 40t, ll. 5-b5)

Colophon

iti vighnaharaṇa(exp. 40t1) bali, vidhi samāptaḥ || || ۞ || ۞ || (2)

vasape vidhi ||

ju 1 pūjā || ceta || sidhara || akṣa(3)ta || kāgoḍa (!) || svāna || sidhāra || bo 3 dhalibo || dhu(4)na || dhupāsa || jajamakā 3 || itāla, cekana || tā(5)ya || patavāsa || sesā || karṇnapatākā || 3 || paṃcapa(b1)tākā jo 4 || aduvāra pātā 3 || dṛṣṭi jo 3 || ba(2)li pāta 3 || golajā 1 || melāniuta 1 || dvandu (3) 12 || niuta 12 || dudu pāta 1 || ||

thvate vighni(4)haraṇa baliyā vasape vidhi || ||

śrībhavāṇī(5) śaṃkarābhyāṃ namaḥ || || || (exp. 41t1)

samvat 818 kārttika sudi 15 śrīśrījayabhūpa(2)tīndra malladevasana kārttikavrata dhunakāyā vi(3)ghniharaṇa bali biyāyā thva sāphula || || śubhaṃ || (exps. 40t, ll. 1-41t3)

Microfilm Details

Reel No. B 197/24

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 30-03-2006

Bibliography